A 392-14 Śambhuvilāsakāvya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 392/14
Title: Śambhuvilāsakāvya
Dimensions: 23.5 x 10.7 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/7273
Remarks:
Reel No. A 392-14 Inventory No. 60023
Title Śaṃbhuvilāsakāvyam
Author Viśvanātha
Subject Kāvya
Language Sanskrit
Text Features śivacarita
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 23.5 x 10.7 cm
Folios 19
Lines per Folio 8
Foliation figures in upper left and lower right-hand margin of the verso under the abbreviation śaṃ. vi. and rāma
Date of Copying SAM 1776
Place of Deposit NAK
Accession No. 5/7273
Manuscript Features
Missing folios 5,7
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
śrī sadgurubhyo namaḥ ||
śrīṣaṭkena samanvitaṃ prathamato natvā guruṃ budhidaṃ
vignadhvaṃsa parāyaṇaṃ ca hṛdaye dhyātvā gaṇādhīśvaraṃ ||
nānālaṃkṛtijātirītimahitaṃ śrīviśvanāthaḥ kaviḥ
kāvyaṃ śaṃbhuvilā (!) nāma kurute saṃkhyāvatāṃ prītaye || 1 ||
yallābhād vitatā nṛṇāṃ sakulatā dhānyaṃ dhanaṃ dhanyatā
go mātaṃga rathāśvaveśma vasudhā vāsaṃsibhūṣās (!) tathā ||
jāyaṃte vidhiviṣṇu śaṃbhu bhavane yā rupabhedaiḥ sthitā
sā kāvyeṣuṣamāṃ karotu mahatīṃ lakṣmīr madīyes thirāṃ || 2 || (fol. 1v1–5)
End
anāpodṛgaṃtavibhāṃtya vitayu bahvadāṃ mahāvaḥ kāmavāṇāiḥ
saṃtaṃptānām anūpanija gaganagaṇais tarpayaṃtīkarṇaiḥ ||
nāsām ānaṃdayaṃtī mukhadharaṇi guṇaiḥ kṣīravat pīṇayaṃtī (!)
paṃca prāṇān svahāsyair yuvatir itiguṇāḥ labhyate bhāgyavadbhiḥ (!) || 13 ||
bhutkā (!) vaiṣayikaṃ sukhaṃ kavirasau saṃjāta vodhas tato
dṛśyaṃ sthāvarajaṃgamātkamam (!) idaṃ jñātvā prapaṃcaṃ mṛṣā
sarvānaṃdagrahaṃ parātparataraṃ śrī rājarājeśvarī
rupaṃ brahmahṛdismaran śivavane kāśyāṃsthiti (!) nirmame || 14 || (fol. 18v6–19r3)
Colophon
|| iti śrī citapāvanajātīya rānaḍopanāma kavi śrīviśvanātha kṛte śrī śaṃbhuvilāsa [[śeṣa]] nāmakāvye tṛtīyaḥ sargaḥ || 3 || || śrī rāma || śrī rāma || śrī rāma || śrī rāma ||
|| graṃthasaṃkhyā 315 || (fol. 19r3–4)
Microfilm Details
Reel No. A 392/14
Date of Filming 14-07-1972
Exposures 18
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 11-11-2003
Bibliography