A 392-14 Śambhuvilāsakāvya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 392/14
Title: Śambhuvilāsakāvya
Dimensions: 23.5 x 10.7 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/7273
Remarks:


Reel No. A 392-14 Inventory No. 60023

Title Śaṃbhuvilāsakāvyam

Author Viśvanātha

Subject Kāvya

Language Sanskrit

Text Features śivacarita

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 23.5 x 10.7 cm

Folios 19

Lines per Folio 8

Foliation figures in upper left and lower right-hand margin of the verso under the abbreviation śaṃ. vi. and rāma

Date of Copying SAM 1776

Place of Deposit NAK

Accession No. 5/7273

Manuscript Features

Missing folios 5,7

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

śrī sadgurubhyo namaḥ ||

śrīṣaṭkena samanvitaṃ prathamato natvā guruṃ budhidaṃ

vignadhvaṃsa parāyaṇaṃ ca hṛdaye dhyātvā gaṇādhīśvaraṃ ||

nānālaṃkṛtijātirītimahitaṃ śrīviśvanāthaḥ kaviḥ

kāvyaṃ śaṃbhuvilā (!) nāma kurute saṃkhyāvatāṃ prītaye || 1 ||

yallābhād vitatā nṛṇāṃ sakulatā dhānyaṃ dhanaṃ dhanyatā

go mātaṃga rathāśvaveśma vasudhā vāsaṃsibhūṣās (!) tathā ||

jāyaṃte vidhiviṣṇu śaṃbhu bhavane yā rupabhedaiḥ sthitā

sā kāvyeṣuṣamāṃ karotu mahatīṃ lakṣmīr madīyes thirāṃ || 2 || (fol. 1v1–5)

End

anāpodṛgaṃtavibhāṃtya vitayu bahvadāṃ mahāvaḥ kāmavāṇāiḥ

saṃtaṃptānām anūpanija gaganagaṇais tarpayaṃtīkarṇaiḥ ||

nāsām ānaṃdayaṃtī mukhadharaṇi guṇaiḥ kṣīravat pīṇayaṃtī (!)

paṃca prāṇān svahāsyair yuvatir itiguṇāḥ labhyate bhāgyavadbhiḥ (!) || 13 ||

bhutkā (!) vaiṣayikaṃ sukhaṃ kavirasau saṃjāta vodhas tato

dṛśyaṃ sthāvarajaṃgamātkamam (!) idaṃ jñātvā prapaṃcaṃ mṛṣā

sarvānaṃdagrahaṃ parātparataraṃ śrī rājarājeśvarī

rupaṃ brahmahṛdismaran śivavane kāśyāṃsthiti (!) nirmame || 14 || (fol. 18v6–19r3)

Colophon

|| iti śrī citapāvanajātīya rānaḍopanāma kavi śrīviśvanātha kṛte śrī śaṃbhuvilāsa [[śeṣa]] nāmakāvye tṛtīyaḥ sargaḥ || 3 || || śrī rāma || śrī rāma || śrī rāma || śrī rāma ||

|| graṃthasaṃkhyā 315 || (fol. 19r3–4)

Microfilm Details

Reel No. A 392/14

Date of Filming 14-07-1972

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 11-11-2003

Bibliography